A 423-29 Svarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 423/29
Title: Svarodaya
Dimensions: 39 x 8.6 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7289
Remarks:


Reel No. A 423-29 Inventory No. 73738

Title Svarodayaṭīkā

Author Narahari

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 39.0 x 8.6 cm

Folios 14

Lines per Folio 8

Foliation not foliated

Place of Deposit NAK

Accession No. 5/7289

Manuscript Features

Text begins from nearly end of the chapter vargacakravivaraṇa

And MS ends after the chapter pakṣicakra continues two folios. ...koṭayuddhanirṇaya...

Excerpts

Beginning

piṇḍīkaraṇāt23 aṣṭabhir haraṇād avaśeṣa7 tena dhvajāt saptamo gaja iti sa āya iti || || dhvāṃkṣeti | dhvāṃkṣa sadhūmavṛṣabhāḥ dhvāṃkṣaḥ śvā dhūmaḥ vṛṣabhaḥ gajaḥ siṃhaḥ dhvajaḥ kharaḥ e(2)te sarvveśvaravedibhir yathottarabalāḥ yathyottaraṃ yathāgraṃ balavantaḥ yathā dhvāṃkṣāt śvābalavān śuno dhūmaḥ dhūmād vṛṣaḥ vṛṣād gajaḥ gajāt kharaḥ balavān iti || etat prayojanam upadarśayati (3) || prabhāviti  || (exp. 2,1–3)

End

tatra likhitacakre praveśo nirgamaś ca svaravedibhir jñātavyaḥ, koṇacatuṣṭaya (!) tri trinakṣatrāṇi praveśa saṃjñā(5)ni tatra yatra praveśanakṣatrasādguṇyaṃ tatra praveśaḥ yatra ca nirgame nakṣatrasādguṇyaṃ tatra nargamaḥ ityagre vakṣyata eva || cakrasthair yānulikhitanakṣatreṣu (!) bahiḥkoṇama(6)dhyastheṣu pratyekasaṃkhyām upadarśayati || || bahir iti || (exp. 17,4–6)

Colophon

|| iti śrīnaraharikṛta svarodayaṭīkāyāṃ naracakravivaraṇaṃ || (exp. 13b3)

Microfilm Details

Reel No. A 423/29

Date of Filming 26-09-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-11-2006

Bibliography